B 374-43 Baudhāyanavināyakaśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/43
Title: Baudhāyanavināyakaśānti
Dimensions: 24.9 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1774
Acc No.: NAK 5/6256
Remarks:
Reel No. B 374-43 Inventory No. 6943
Title Baudhāyavināyakaśānti
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.9 x 11.0 cm
Folios 2
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the vi.śāṃ. and in the lower right-hand margin under the word vā.rī.
Date of Copying ŚS 1774
Place of Deposit NAK
Accession No. 5/6256
Manuscript Features
Available folios are 1r, 1v, 2r and 2v
Excerpts
«Beginning: »
|| śrīgaṇeśāya namaḥ ||
atha bodhāyanokta vināyakśāṃtiḥ || svagṛhye svalpam ity uktaṃ karmaphalapradaṃ anuktau tu bahbṛcair baudhāyanoktam ādareṇa grāhyam iti śāstradarśanāt mahānibandheṣūkto pi vināyakaśāṃtiprayogo nādṛtaḥ yady api bṛddhau phalabhūyas tvam iti nyāyena mahānibandhebhir(!) likhitatvena ca grāhyatvena prāptas tathāpi smṛtipurāṇamātramūlakaḥ sa iti tam upekṣya prayogo baudhāyanokta pradarśyate | (fol. 1r1–4)
«End: »
tatra maṃtraḥ
kṛtaṃ yadi māyā prāptaṃ mahābhāga gaṇeśvara |
uttiṣṭha saghaṇa sādhu yāhi bhadraṃ prasīdatoṃm
dadhimadhupaya ājyair visarjanaṃ kṛtvā karmeśvarārpaṇaṃ kuryāt || || śrīpūjanādiśāṃtiś ca śriye jāta iti śriyaṃ idaṃ viṣṇur iti viṣṃuṃ gaurir mimāyeti gaurīṃ tryaṃbakam iti rudraṃ paraṃ mṛtyur iti yamaṃ ca saṃpūjya aṣṭottaraśataṃ tilājyaṃ juhuyāt bhūsvāhā mṛtyur naśyatāṃ snuṣāyai sukha[ṃ] barddhatāṃ svāheti tato homaṃ samāpya atha godvayaṃ dakṣiṇā bhavet kaustubhe draṣṭavyā iti dharmasindhugranthe || (fol. 2v6–10)
«Colophon: »
idaṃ pustakaṃ mīḍopanāmaka nīlakaṃṭhena likhitaṃ || mitti māghavadya(!) 4 ravivāra śake 1774 || vāgīśvarī || (fol. 2v11)
Microfilm Details
Reel No. B 374/43
Date of Filming 01-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 24-08-2009
Bibliography